| Singular | Dual | Plural |
Nominativo |
आश्वयुजका
āśvayujakā
|
आश्वयुजके
āśvayujake
|
आश्वयुजकाः
āśvayujakāḥ
|
Vocativo |
आश्वयुजके
āśvayujake
|
आश्वयुजके
āśvayujake
|
आश्वयुजकाः
āśvayujakāḥ
|
Acusativo |
आश्वयुजकाम्
āśvayujakām
|
आश्वयुजके
āśvayujake
|
आश्वयुजकाः
āśvayujakāḥ
|
Instrumental |
आश्वयुजकया
āśvayujakayā
|
आश्वयुजकाभ्याम्
āśvayujakābhyām
|
आश्वयुजकाभिः
āśvayujakābhiḥ
|
Dativo |
आश्वयुजकायै
āśvayujakāyai
|
आश्वयुजकाभ्याम्
āśvayujakābhyām
|
आश्वयुजकाभ्यः
āśvayujakābhyaḥ
|
Ablativo |
आश्वयुजकायाः
āśvayujakāyāḥ
|
आश्वयुजकाभ्याम्
āśvayujakābhyām
|
आश्वयुजकाभ्यः
āśvayujakābhyaḥ
|
Genitivo |
आश्वयुजकायाः
āśvayujakāyāḥ
|
आश्वयुजकयोः
āśvayujakayoḥ
|
आश्वयुजकानाम्
āśvayujakānām
|
Locativo |
आश्वयुजकायाम्
āśvayujakāyām
|
आश्वयुजकयोः
āśvayujakayoḥ
|
आश्वयुजकासु
āśvayujakāsu
|