Sanskrit tools

Sanskrit declension


Declension of आश्वरथ āśvaratha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वरथः āśvarathaḥ
आश्वरथौ āśvarathau
आश्वरथाः āśvarathāḥ
Vocative आश्वरथ āśvaratha
आश्वरथौ āśvarathau
आश्वरथाः āśvarathāḥ
Accusative आश्वरथम् āśvaratham
आश्वरथौ āśvarathau
आश्वरथान् āśvarathān
Instrumental आश्वरथेन āśvarathena
आश्वरथाभ्याम् āśvarathābhyām
आश्वरथैः āśvarathaiḥ
Dative आश्वरथाय āśvarathāya
आश्वरथाभ्याम् āśvarathābhyām
आश्वरथेभ्यः āśvarathebhyaḥ
Ablative आश्वरथात् āśvarathāt
आश्वरथाभ्याम् āśvarathābhyām
आश्वरथेभ्यः āśvarathebhyaḥ
Genitive आश्वरथस्य āśvarathasya
आश्वरथयोः āśvarathayoḥ
आश्वरथानाम् āśvarathānām
Locative आश्वरथे āśvarathe
आश्वरथयोः āśvarathayoḥ
आश्वरथेषु āśvaratheṣu