| Singular | Dual | Plural |
Nominativo |
आश्वरथः
āśvarathaḥ
|
आश्वरथौ
āśvarathau
|
आश्वरथाः
āśvarathāḥ
|
Vocativo |
आश्वरथ
āśvaratha
|
आश्वरथौ
āśvarathau
|
आश्वरथाः
āśvarathāḥ
|
Acusativo |
आश्वरथम्
āśvaratham
|
आश्वरथौ
āśvarathau
|
आश्वरथान्
āśvarathān
|
Instrumental |
आश्वरथेन
āśvarathena
|
आश्वरथाभ्याम्
āśvarathābhyām
|
आश्वरथैः
āśvarathaiḥ
|
Dativo |
आश्वरथाय
āśvarathāya
|
आश्वरथाभ्याम्
āśvarathābhyām
|
आश्वरथेभ्यः
āśvarathebhyaḥ
|
Ablativo |
आश्वरथात्
āśvarathāt
|
आश्वरथाभ्याम्
āśvarathābhyām
|
आश्वरथेभ्यः
āśvarathebhyaḥ
|
Genitivo |
आश्वरथस्य
āśvarathasya
|
आश्वरथयोः
āśvarathayoḥ
|
आश्वरथानाम्
āśvarathānām
|
Locativo |
आश्वरथे
āśvarathe
|
आश्वरथयोः
āśvarathayoḥ
|
आश्वरथेषु
āśvaratheṣu
|