| Singular | Dual | Plural |
Nominative |
आश्वलक्षणिकः
āśvalakṣaṇikaḥ
|
आश्वलक्षणिकौ
āśvalakṣaṇikau
|
आश्वलक्षणिकाः
āśvalakṣaṇikāḥ
|
Vocative |
आश्वलक्षणिक
āśvalakṣaṇika
|
आश्वलक्षणिकौ
āśvalakṣaṇikau
|
आश्वलक्षणिकाः
āśvalakṣaṇikāḥ
|
Accusative |
आश्वलक्षणिकम्
āśvalakṣaṇikam
|
आश्वलक्षणिकौ
āśvalakṣaṇikau
|
आश्वलक्षणिकान्
āśvalakṣaṇikān
|
Instrumental |
आश्वलक्षणिकेन
āśvalakṣaṇikena
|
आश्वलक्षणिकाभ्याम्
āśvalakṣaṇikābhyām
|
आश्वलक्षणिकैः
āśvalakṣaṇikaiḥ
|
Dative |
आश्वलक्षणिकाय
āśvalakṣaṇikāya
|
आश्वलक्षणिकाभ्याम्
āśvalakṣaṇikābhyām
|
आश्वलक्षणिकेभ्यः
āśvalakṣaṇikebhyaḥ
|
Ablative |
आश्वलक्षणिकात्
āśvalakṣaṇikāt
|
आश्वलक्षणिकाभ्याम्
āśvalakṣaṇikābhyām
|
आश्वलक्षणिकेभ्यः
āśvalakṣaṇikebhyaḥ
|
Genitive |
आश्वलक्षणिकस्य
āśvalakṣaṇikasya
|
आश्वलक्षणिकयोः
āśvalakṣaṇikayoḥ
|
आश्वलक्षणिकानाम्
āśvalakṣaṇikānām
|
Locative |
आश्वलक्षणिके
āśvalakṣaṇike
|
आश्वलक्षणिकयोः
āśvalakṣaṇikayoḥ
|
आश्वलक्षणिकेषु
āśvalakṣaṇikeṣu
|