Sanskrit tools

Sanskrit declension


Declension of आश्वलक्षणिक āśvalakṣaṇika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वलक्षणिकः āśvalakṣaṇikaḥ
आश्वलक्षणिकौ āśvalakṣaṇikau
आश्वलक्षणिकाः āśvalakṣaṇikāḥ
Vocative आश्वलक्षणिक āśvalakṣaṇika
आश्वलक्षणिकौ āśvalakṣaṇikau
आश्वलक्षणिकाः āśvalakṣaṇikāḥ
Accusative आश्वलक्षणिकम् āśvalakṣaṇikam
आश्वलक्षणिकौ āśvalakṣaṇikau
आश्वलक्षणिकान् āśvalakṣaṇikān
Instrumental आश्वलक्षणिकेन āśvalakṣaṇikena
आश्वलक्षणिकाभ्याम् āśvalakṣaṇikābhyām
आश्वलक्षणिकैः āśvalakṣaṇikaiḥ
Dative आश्वलक्षणिकाय āśvalakṣaṇikāya
आश्वलक्षणिकाभ्याम् āśvalakṣaṇikābhyām
आश्वलक्षणिकेभ्यः āśvalakṣaṇikebhyaḥ
Ablative आश्वलक्षणिकात् āśvalakṣaṇikāt
आश्वलक्षणिकाभ्याम् āśvalakṣaṇikābhyām
आश्वलक्षणिकेभ्यः āśvalakṣaṇikebhyaḥ
Genitive आश्वलक्षणिकस्य āśvalakṣaṇikasya
आश्वलक्षणिकयोः āśvalakṣaṇikayoḥ
आश्वलक्षणिकानाम् āśvalakṣaṇikānām
Locative आश्वलक्षणिके āśvalakṣaṇike
आश्वलक्षणिकयोः āśvalakṣaṇikayoḥ
आश्वलक्षणिकेषु āśvalakṣaṇikeṣu