| Singular | Dual | Plural |
Nominativo |
आश्वलक्षणिकः
āśvalakṣaṇikaḥ
|
आश्वलक्षणिकौ
āśvalakṣaṇikau
|
आश्वलक्षणिकाः
āśvalakṣaṇikāḥ
|
Vocativo |
आश्वलक्षणिक
āśvalakṣaṇika
|
आश्वलक्षणिकौ
āśvalakṣaṇikau
|
आश्वलक्षणिकाः
āśvalakṣaṇikāḥ
|
Acusativo |
आश्वलक्षणिकम्
āśvalakṣaṇikam
|
आश्वलक्षणिकौ
āśvalakṣaṇikau
|
आश्वलक्षणिकान्
āśvalakṣaṇikān
|
Instrumental |
आश्वलक्षणिकेन
āśvalakṣaṇikena
|
आश्वलक्षणिकाभ्याम्
āśvalakṣaṇikābhyām
|
आश्वलक्षणिकैः
āśvalakṣaṇikaiḥ
|
Dativo |
आश्वलक्षणिकाय
āśvalakṣaṇikāya
|
आश्वलक्षणिकाभ्याम्
āśvalakṣaṇikābhyām
|
आश्वलक्षणिकेभ्यः
āśvalakṣaṇikebhyaḥ
|
Ablativo |
आश्वलक्षणिकात्
āśvalakṣaṇikāt
|
आश्वलक्षणिकाभ्याम्
āśvalakṣaṇikābhyām
|
आश्वलक्षणिकेभ्यः
āśvalakṣaṇikebhyaḥ
|
Genitivo |
आश्वलक्षणिकस्य
āśvalakṣaṇikasya
|
आश्वलक्षणिकयोः
āśvalakṣaṇikayoḥ
|
आश्वलक्षणिकानाम्
āśvalakṣaṇikānām
|
Locativo |
आश्वलक्षणिके
āśvalakṣaṇike
|
आश्वलक्षणिकयोः
āśvalakṣaṇikayoḥ
|
आश्वलक्षणिकेषु
āśvalakṣaṇikeṣu
|