Sanskrit tools

Sanskrit declension


Declension of आश्वलक्षणिका āśvalakṣaṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वलक्षणिका āśvalakṣaṇikā
आश्वलक्षणिके āśvalakṣaṇike
आश्वलक्षणिकाः āśvalakṣaṇikāḥ
Vocative आश्वलक्षणिके āśvalakṣaṇike
आश्वलक्षणिके āśvalakṣaṇike
आश्वलक्षणिकाः āśvalakṣaṇikāḥ
Accusative आश्वलक्षणिकाम् āśvalakṣaṇikām
आश्वलक्षणिके āśvalakṣaṇike
आश्वलक्षणिकाः āśvalakṣaṇikāḥ
Instrumental आश्वलक्षणिकया āśvalakṣaṇikayā
आश्वलक्षणिकाभ्याम् āśvalakṣaṇikābhyām
आश्वलक्षणिकाभिः āśvalakṣaṇikābhiḥ
Dative आश्वलक्षणिकायै āśvalakṣaṇikāyai
आश्वलक्षणिकाभ्याम् āśvalakṣaṇikābhyām
आश्वलक्षणिकाभ्यः āśvalakṣaṇikābhyaḥ
Ablative आश्वलक्षणिकायाः āśvalakṣaṇikāyāḥ
आश्वलक्षणिकाभ्याम् āśvalakṣaṇikābhyām
आश्वलक्षणिकाभ्यः āśvalakṣaṇikābhyaḥ
Genitive आश्वलक्षणिकायाः āśvalakṣaṇikāyāḥ
आश्वलक्षणिकयोः āśvalakṣaṇikayoḥ
आश्वलक्षणिकानाम् āśvalakṣaṇikānām
Locative आश्वलक्षणिकायाम् āśvalakṣaṇikāyām
आश्वलक्षणिकयोः āśvalakṣaṇikayoḥ
आश्वलक्षणिकासु āśvalakṣaṇikāsu