| Singular | Dual | Plural |
Nominativo |
आश्वलक्षणिका
āśvalakṣaṇikā
|
आश्वलक्षणिके
āśvalakṣaṇike
|
आश्वलक्षणिकाः
āśvalakṣaṇikāḥ
|
Vocativo |
आश्वलक्षणिके
āśvalakṣaṇike
|
आश्वलक्षणिके
āśvalakṣaṇike
|
आश्वलक्षणिकाः
āśvalakṣaṇikāḥ
|
Acusativo |
आश्वलक्षणिकाम्
āśvalakṣaṇikām
|
आश्वलक्षणिके
āśvalakṣaṇike
|
आश्वलक्षणिकाः
āśvalakṣaṇikāḥ
|
Instrumental |
आश्वलक्षणिकया
āśvalakṣaṇikayā
|
आश्वलक्षणिकाभ्याम्
āśvalakṣaṇikābhyām
|
आश्वलक्षणिकाभिः
āśvalakṣaṇikābhiḥ
|
Dativo |
आश्वलक्षणिकायै
āśvalakṣaṇikāyai
|
आश्वलक्षणिकाभ्याम्
āśvalakṣaṇikābhyām
|
आश्वलक्षणिकाभ्यः
āśvalakṣaṇikābhyaḥ
|
Ablativo |
आश्वलक्षणिकायाः
āśvalakṣaṇikāyāḥ
|
आश्वलक्षणिकाभ्याम्
āśvalakṣaṇikābhyām
|
आश्वलक्षणिकाभ्यः
āśvalakṣaṇikābhyaḥ
|
Genitivo |
आश्वलक्षणिकायाः
āśvalakṣaṇikāyāḥ
|
आश्वलक्षणिकयोः
āśvalakṣaṇikayoḥ
|
आश्वलक्षणिकानाम्
āśvalakṣaṇikānām
|
Locativo |
आश्वलक्षणिकायाम्
āśvalakṣaṇikāyām
|
आश्वलक्षणिकयोः
āśvalakṣaṇikayoḥ
|
आश्वलक्षणिकासु
āśvalakṣaṇikāsu
|