Sanskrit tools

Sanskrit declension


Declension of आश्वसूक्ति āśvasūkti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वसूक्तिः āśvasūktiḥ
आश्वसूक्ती āśvasūktī
आश्वसूक्तयः āśvasūktayaḥ
Vocative आश्वसूक्ते āśvasūkte
आश्वसूक्ती āśvasūktī
आश्वसूक्तयः āśvasūktayaḥ
Accusative आश्वसूक्तिम् āśvasūktim
आश्वसूक्ती āśvasūktī
आश्वसूक्तीन् āśvasūktīn
Instrumental आश्वसूक्तिना āśvasūktinā
आश्वसूक्तिभ्याम् āśvasūktibhyām
आश्वसूक्तिभिः āśvasūktibhiḥ
Dative आश्वसूक्तये āśvasūktaye
आश्वसूक्तिभ्याम् āśvasūktibhyām
आश्वसूक्तिभ्यः āśvasūktibhyaḥ
Ablative आश्वसूक्तेः āśvasūkteḥ
आश्वसूक्तिभ्याम् āśvasūktibhyām
आश्वसूक्तिभ्यः āśvasūktibhyaḥ
Genitive आश्वसूक्तेः āśvasūkteḥ
आश्वसूक्त्योः āśvasūktyoḥ
आश्वसूक्तीनाम् āśvasūktīnām
Locative आश्वसूक्तौ āśvasūktau
आश्वसूक्त्योः āśvasūktyoḥ
आश्वसूक्तिषु āśvasūktiṣu