| Singular | Dual | Plural |
Nominativo |
आश्वसूक्तिः
āśvasūktiḥ
|
आश्वसूक्ती
āśvasūktī
|
आश्वसूक्तयः
āśvasūktayaḥ
|
Vocativo |
आश्वसूक्ते
āśvasūkte
|
आश्वसूक्ती
āśvasūktī
|
आश्वसूक्तयः
āśvasūktayaḥ
|
Acusativo |
आश्वसूक्तिम्
āśvasūktim
|
आश्वसूक्ती
āśvasūktī
|
आश्वसूक्तीन्
āśvasūktīn
|
Instrumental |
आश्वसूक्तिना
āśvasūktinā
|
आश्वसूक्तिभ्याम्
āśvasūktibhyām
|
आश्वसूक्तिभिः
āśvasūktibhiḥ
|
Dativo |
आश्वसूक्तये
āśvasūktaye
|
आश्वसूक्तिभ्याम्
āśvasūktibhyām
|
आश्वसूक्तिभ्यः
āśvasūktibhyaḥ
|
Ablativo |
आश्वसूक्तेः
āśvasūkteḥ
|
आश्वसूक्तिभ्याम्
āśvasūktibhyām
|
आश्वसूक्तिभ्यः
āśvasūktibhyaḥ
|
Genitivo |
आश्वसूक्तेः
āśvasūkteḥ
|
आश्वसूक्त्योः
āśvasūktyoḥ
|
आश्वसूक्तीनाम्
āśvasūktīnām
|
Locativo |
आश्वसूक्तौ
āśvasūktau
|
आश्वसूक्त्योः
āśvasūktyoḥ
|
आश्वसूक्तिषु
āśvasūktiṣu
|