| Singular | Dual | Plural |
Nominative |
आश्वलायनम्
āśvalāyanam
|
आश्वलायने
āśvalāyane
|
आश्वलायनानि
āśvalāyanāni
|
Vocative |
आश्वलायन
āśvalāyana
|
आश्वलायने
āśvalāyane
|
आश्वलायनानि
āśvalāyanāni
|
Accusative |
आश्वलायनम्
āśvalāyanam
|
आश्वलायने
āśvalāyane
|
आश्वलायनानि
āśvalāyanāni
|
Instrumental |
आश्वलायनेन
āśvalāyanena
|
आश्वलायनाभ्याम्
āśvalāyanābhyām
|
आश्वलायनैः
āśvalāyanaiḥ
|
Dative |
आश्वलायनाय
āśvalāyanāya
|
आश्वलायनाभ्याम्
āśvalāyanābhyām
|
आश्वलायनेभ्यः
āśvalāyanebhyaḥ
|
Ablative |
आश्वलायनात्
āśvalāyanāt
|
आश्वलायनाभ्याम्
āśvalāyanābhyām
|
आश्वलायनेभ्यः
āśvalāyanebhyaḥ
|
Genitive |
आश्वलायनस्य
āśvalāyanasya
|
आश्वलायनयोः
āśvalāyanayoḥ
|
आश्वलायनानाम्
āśvalāyanānām
|
Locative |
आश्वलायने
āśvalāyane
|
आश्वलायनयोः
āśvalāyanayoḥ
|
आश्वलायनेषु
āśvalāyaneṣu
|