| Singular | Dual | Plural |
Nominativo |
आश्वलायनम्
āśvalāyanam
|
आश्वलायने
āśvalāyane
|
आश्वलायनानि
āśvalāyanāni
|
Vocativo |
आश्वलायन
āśvalāyana
|
आश्वलायने
āśvalāyane
|
आश्वलायनानि
āśvalāyanāni
|
Acusativo |
आश्वलायनम्
āśvalāyanam
|
आश्वलायने
āśvalāyane
|
आश्वलायनानि
āśvalāyanāni
|
Instrumental |
आश्वलायनेन
āśvalāyanena
|
आश्वलायनाभ्याम्
āśvalāyanābhyām
|
आश्वलायनैः
āśvalāyanaiḥ
|
Dativo |
आश्वलायनाय
āśvalāyanāya
|
आश्वलायनाभ्याम्
āśvalāyanābhyām
|
आश्वलायनेभ्यः
āśvalāyanebhyaḥ
|
Ablativo |
आश्वलायनात्
āśvalāyanāt
|
आश्वलायनाभ्याम्
āśvalāyanābhyām
|
आश्वलायनेभ्यः
āśvalāyanebhyaḥ
|
Genitivo |
आश्वलायनस्य
āśvalāyanasya
|
आश्वलायनयोः
āśvalāyanayoḥ
|
आश्वलायनानाम्
āśvalāyanānām
|
Locativo |
आश्वलायने
āśvalāyane
|
आश्वलायनयोः
āśvalāyanayoḥ
|
आश्वलायनेषु
āśvalāyaneṣu
|