| Singular | Dual | Plural |
Nominative |
आश्वलायनगृह्यकारिका
āśvalāyanagṛhyakārikā
|
आश्वलायनगृह्यकारिके
āśvalāyanagṛhyakārike
|
आश्वलायनगृह्यकारिकाः
āśvalāyanagṛhyakārikāḥ
|
Vocative |
आश्वलायनगृह्यकारिके
āśvalāyanagṛhyakārike
|
आश्वलायनगृह्यकारिके
āśvalāyanagṛhyakārike
|
आश्वलायनगृह्यकारिकाः
āśvalāyanagṛhyakārikāḥ
|
Accusative |
आश्वलायनगृह्यकारिकाम्
āśvalāyanagṛhyakārikām
|
आश्वलायनगृह्यकारिके
āśvalāyanagṛhyakārike
|
आश्वलायनगृह्यकारिकाः
āśvalāyanagṛhyakārikāḥ
|
Instrumental |
आश्वलायनगृह्यकारिकया
āśvalāyanagṛhyakārikayā
|
आश्वलायनगृह्यकारिकाभ्याम्
āśvalāyanagṛhyakārikābhyām
|
आश्वलायनगृह्यकारिकाभिः
āśvalāyanagṛhyakārikābhiḥ
|
Dative |
आश्वलायनगृह्यकारिकायै
āśvalāyanagṛhyakārikāyai
|
आश्वलायनगृह्यकारिकाभ्याम्
āśvalāyanagṛhyakārikābhyām
|
आश्वलायनगृह्यकारिकाभ्यः
āśvalāyanagṛhyakārikābhyaḥ
|
Ablative |
आश्वलायनगृह्यकारिकायाः
āśvalāyanagṛhyakārikāyāḥ
|
आश्वलायनगृह्यकारिकाभ्याम्
āśvalāyanagṛhyakārikābhyām
|
आश्वलायनगृह्यकारिकाभ्यः
āśvalāyanagṛhyakārikābhyaḥ
|
Genitive |
आश्वलायनगृह्यकारिकायाः
āśvalāyanagṛhyakārikāyāḥ
|
आश्वलायनगृह्यकारिकयोः
āśvalāyanagṛhyakārikayoḥ
|
आश्वलायनगृह्यकारिकाणाम्
āśvalāyanagṛhyakārikāṇām
|
Locative |
आश्वलायनगृह्यकारिकायाम्
āśvalāyanagṛhyakārikāyām
|
आश्वलायनगृह्यकारिकयोः
āśvalāyanagṛhyakārikayoḥ
|
आश्वलायनगृह्यकारिकासु
āśvalāyanagṛhyakārikāsu
|