| Singular | Dual | Plural |
Nominativo |
आश्वलायनगृह्यकारिका
āśvalāyanagṛhyakārikā
|
आश्वलायनगृह्यकारिके
āśvalāyanagṛhyakārike
|
आश्वलायनगृह्यकारिकाः
āśvalāyanagṛhyakārikāḥ
|
Vocativo |
आश्वलायनगृह्यकारिके
āśvalāyanagṛhyakārike
|
आश्वलायनगृह्यकारिके
āśvalāyanagṛhyakārike
|
आश्वलायनगृह्यकारिकाः
āśvalāyanagṛhyakārikāḥ
|
Acusativo |
आश्वलायनगृह्यकारिकाम्
āśvalāyanagṛhyakārikām
|
आश्वलायनगृह्यकारिके
āśvalāyanagṛhyakārike
|
आश्वलायनगृह्यकारिकाः
āśvalāyanagṛhyakārikāḥ
|
Instrumental |
आश्वलायनगृह्यकारिकया
āśvalāyanagṛhyakārikayā
|
आश्वलायनगृह्यकारिकाभ्याम्
āśvalāyanagṛhyakārikābhyām
|
आश्वलायनगृह्यकारिकाभिः
āśvalāyanagṛhyakārikābhiḥ
|
Dativo |
आश्वलायनगृह्यकारिकायै
āśvalāyanagṛhyakārikāyai
|
आश्वलायनगृह्यकारिकाभ्याम्
āśvalāyanagṛhyakārikābhyām
|
आश्वलायनगृह्यकारिकाभ्यः
āśvalāyanagṛhyakārikābhyaḥ
|
Ablativo |
आश्वलायनगृह्यकारिकायाः
āśvalāyanagṛhyakārikāyāḥ
|
आश्वलायनगृह्यकारिकाभ्याम्
āśvalāyanagṛhyakārikābhyām
|
आश्वलायनगृह्यकारिकाभ्यः
āśvalāyanagṛhyakārikābhyaḥ
|
Genitivo |
आश्वलायनगृह्यकारिकायाः
āśvalāyanagṛhyakārikāyāḥ
|
आश्वलायनगृह्यकारिकयोः
āśvalāyanagṛhyakārikayoḥ
|
आश्वलायनगृह्यकारिकाणाम्
āśvalāyanagṛhyakārikāṇām
|
Locativo |
आश्वलायनगृह्यकारिकायाम्
āśvalāyanagṛhyakārikāyām
|
आश्वलायनगृह्यकारिकयोः
āśvalāyanagṛhyakārikayoḥ
|
आश्वलायनगृह्यकारिकासु
āśvalāyanagṛhyakārikāsu
|