Sanskrit tools

Sanskrit declension


Declension of आश्वलायनब्राह्मण āśvalāyanabrāhmaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वलायनब्राह्मणम् āśvalāyanabrāhmaṇam
आश्वलायनब्राह्मणे āśvalāyanabrāhmaṇe
आश्वलायनब्राह्मणानि āśvalāyanabrāhmaṇāni
Vocative आश्वलायनब्राह्मण āśvalāyanabrāhmaṇa
आश्वलायनब्राह्मणे āśvalāyanabrāhmaṇe
आश्वलायनब्राह्मणानि āśvalāyanabrāhmaṇāni
Accusative आश्वलायनब्राह्मणम् āśvalāyanabrāhmaṇam
आश्वलायनब्राह्मणे āśvalāyanabrāhmaṇe
आश्वलायनब्राह्मणानि āśvalāyanabrāhmaṇāni
Instrumental आश्वलायनब्राह्मणेन āśvalāyanabrāhmaṇena
आश्वलायनब्राह्मणाभ्याम् āśvalāyanabrāhmaṇābhyām
आश्वलायनब्राह्मणैः āśvalāyanabrāhmaṇaiḥ
Dative आश्वलायनब्राह्मणाय āśvalāyanabrāhmaṇāya
आश्वलायनब्राह्मणाभ्याम् āśvalāyanabrāhmaṇābhyām
आश्वलायनब्राह्मणेभ्यः āśvalāyanabrāhmaṇebhyaḥ
Ablative आश्वलायनब्राह्मणात् āśvalāyanabrāhmaṇāt
आश्वलायनब्राह्मणाभ्याम् āśvalāyanabrāhmaṇābhyām
आश्वलायनब्राह्मणेभ्यः āśvalāyanabrāhmaṇebhyaḥ
Genitive आश्वलायनब्राह्मणस्य āśvalāyanabrāhmaṇasya
आश्वलायनब्राह्मणयोः āśvalāyanabrāhmaṇayoḥ
आश्वलायनब्राह्मणानाम् āśvalāyanabrāhmaṇānām
Locative आश्वलायनब्राह्मणे āśvalāyanabrāhmaṇe
आश्वलायनब्राह्मणयोः āśvalāyanabrāhmaṇayoḥ
आश्वलायनब्राह्मणेषु āśvalāyanabrāhmaṇeṣu