| Singular | Dual | Plural |
Nominative |
आश्वलायनब्राह्मणम्
āśvalāyanabrāhmaṇam
|
आश्वलायनब्राह्मणे
āśvalāyanabrāhmaṇe
|
आश्वलायनब्राह्मणानि
āśvalāyanabrāhmaṇāni
|
Vocative |
आश्वलायनब्राह्मण
āśvalāyanabrāhmaṇa
|
आश्वलायनब्राह्मणे
āśvalāyanabrāhmaṇe
|
आश्वलायनब्राह्मणानि
āśvalāyanabrāhmaṇāni
|
Accusative |
आश्वलायनब्राह्मणम्
āśvalāyanabrāhmaṇam
|
आश्वलायनब्राह्मणे
āśvalāyanabrāhmaṇe
|
आश्वलायनब्राह्मणानि
āśvalāyanabrāhmaṇāni
|
Instrumental |
आश्वलायनब्राह्मणेन
āśvalāyanabrāhmaṇena
|
आश्वलायनब्राह्मणाभ्याम्
āśvalāyanabrāhmaṇābhyām
|
आश्वलायनब्राह्मणैः
āśvalāyanabrāhmaṇaiḥ
|
Dative |
आश्वलायनब्राह्मणाय
āśvalāyanabrāhmaṇāya
|
आश्वलायनब्राह्मणाभ्याम्
āśvalāyanabrāhmaṇābhyām
|
आश्वलायनब्राह्मणेभ्यः
āśvalāyanabrāhmaṇebhyaḥ
|
Ablative |
आश्वलायनब्राह्मणात्
āśvalāyanabrāhmaṇāt
|
आश्वलायनब्राह्मणाभ्याम्
āśvalāyanabrāhmaṇābhyām
|
आश्वलायनब्राह्मणेभ्यः
āśvalāyanabrāhmaṇebhyaḥ
|
Genitive |
आश्वलायनब्राह्मणस्य
āśvalāyanabrāhmaṇasya
|
आश्वलायनब्राह्मणयोः
āśvalāyanabrāhmaṇayoḥ
|
आश्वलायनब्राह्मणानाम्
āśvalāyanabrāhmaṇānām
|
Locative |
आश्वलायनब्राह्मणे
āśvalāyanabrāhmaṇe
|
आश्वलायनब्राह्मणयोः
āśvalāyanabrāhmaṇayoḥ
|
आश्वलायनब्राह्मणेषु
āśvalāyanabrāhmaṇeṣu
|