| Singular | Dual | Plural |
Nominativo |
आश्वलायनब्राह्मणम्
āśvalāyanabrāhmaṇam
|
आश्वलायनब्राह्मणे
āśvalāyanabrāhmaṇe
|
आश्वलायनब्राह्मणानि
āśvalāyanabrāhmaṇāni
|
Vocativo |
आश्वलायनब्राह्मण
āśvalāyanabrāhmaṇa
|
आश्वलायनब्राह्मणे
āśvalāyanabrāhmaṇe
|
आश्वलायनब्राह्मणानि
āśvalāyanabrāhmaṇāni
|
Acusativo |
आश्वलायनब्राह्मणम्
āśvalāyanabrāhmaṇam
|
आश्वलायनब्राह्मणे
āśvalāyanabrāhmaṇe
|
आश्वलायनब्राह्मणानि
āśvalāyanabrāhmaṇāni
|
Instrumental |
आश्वलायनब्राह्मणेन
āśvalāyanabrāhmaṇena
|
आश्वलायनब्राह्मणाभ्याम्
āśvalāyanabrāhmaṇābhyām
|
आश्वलायनब्राह्मणैः
āśvalāyanabrāhmaṇaiḥ
|
Dativo |
आश्वलायनब्राह्मणाय
āśvalāyanabrāhmaṇāya
|
आश्वलायनब्राह्मणाभ्याम्
āśvalāyanabrāhmaṇābhyām
|
आश्वलायनब्राह्मणेभ्यः
āśvalāyanabrāhmaṇebhyaḥ
|
Ablativo |
आश्वलायनब्राह्मणात्
āśvalāyanabrāhmaṇāt
|
आश्वलायनब्राह्मणाभ्याम्
āśvalāyanabrāhmaṇābhyām
|
आश्वलायनब्राह्मणेभ्यः
āśvalāyanabrāhmaṇebhyaḥ
|
Genitivo |
आश्वलायनब्राह्मणस्य
āśvalāyanabrāhmaṇasya
|
आश्वलायनब्राह्मणयोः
āśvalāyanabrāhmaṇayoḥ
|
आश्वलायनब्राह्मणानाम्
āśvalāyanabrāhmaṇānām
|
Locativo |
आश्वलायनब्राह्मणे
āśvalāyanabrāhmaṇe
|
आश्वलायनब्राह्मणयोः
āśvalāyanabrāhmaṇayoḥ
|
आश्वलायनब्राह्मणेषु
āśvalāyanabrāhmaṇeṣu
|