Sanskrit tools

Sanskrit declension


Declension of आषाढ āṣāḍha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आषाढः āṣāḍhaḥ
आषाढौ āṣāḍhau
आषाढाः āṣāḍhāḥ
Vocative आषाढ āṣāḍha
आषाढौ āṣāḍhau
आषाढाः āṣāḍhāḥ
Accusative आषाढम् āṣāḍham
आषाढौ āṣāḍhau
आषाढान् āṣāḍhān
Instrumental आषाढेन āṣāḍhena
आषाढाभ्याम् āṣāḍhābhyām
आषाढैः āṣāḍhaiḥ
Dative आषाढाय āṣāḍhāya
आषाढाभ्याम् āṣāḍhābhyām
आषाढेभ्यः āṣāḍhebhyaḥ
Ablative आषाढात् āṣāḍhāt
आषाढाभ्याम् āṣāḍhābhyām
आषाढेभ्यः āṣāḍhebhyaḥ
Genitive आषाढस्य āṣāḍhasya
आषाढयोः āṣāḍhayoḥ
आषाढानाम् āṣāḍhānām
Locative आषाढे āṣāḍhe
आषाढयोः āṣāḍhayoḥ
आषाढेषु āṣāḍheṣu