Singular | Dual | Plural | |
Nominativo |
आषाढः
āṣāḍhaḥ |
आषाढौ
āṣāḍhau |
आषाढाः
āṣāḍhāḥ |
Vocativo |
आषाढ
āṣāḍha |
आषाढौ
āṣāḍhau |
आषाढाः
āṣāḍhāḥ |
Acusativo |
आषाढम्
āṣāḍham |
आषाढौ
āṣāḍhau |
आषाढान्
āṣāḍhān |
Instrumental |
आषाढेन
āṣāḍhena |
आषाढाभ्याम्
āṣāḍhābhyām |
आषाढैः
āṣāḍhaiḥ |
Dativo |
आषाढाय
āṣāḍhāya |
आषाढाभ्याम्
āṣāḍhābhyām |
आषाढेभ्यः
āṣāḍhebhyaḥ |
Ablativo |
आषाढात्
āṣāḍhāt |
आषाढाभ्याम्
āṣāḍhābhyām |
आषाढेभ्यः
āṣāḍhebhyaḥ |
Genitivo |
आषाढस्य
āṣāḍhasya |
आषाढयोः
āṣāḍhayoḥ |
आषाढानाम्
āṣāḍhānām |
Locativo |
आषाढे
āṣāḍhe |
आषाढयोः
āṣāḍhayoḥ |
आषाढेषु
āṣāḍheṣu |