Singular | Dual | Plural | |
Nominative |
आषाढा
āṣāḍhā |
आषाढे
āṣāḍhe |
आषाढाः
āṣāḍhāḥ |
Vocative |
आषाढे
āṣāḍhe |
आषाढे
āṣāḍhe |
आषाढाः
āṣāḍhāḥ |
Accusative |
आषाढाम्
āṣāḍhām |
आषाढे
āṣāḍhe |
आषाढाः
āṣāḍhāḥ |
Instrumental |
आषाढया
āṣāḍhayā |
आषाढाभ्याम्
āṣāḍhābhyām |
आषाढाभिः
āṣāḍhābhiḥ |
Dative |
आषाढायै
āṣāḍhāyai |
आषाढाभ्याम्
āṣāḍhābhyām |
आषाढाभ्यः
āṣāḍhābhyaḥ |
Ablative |
आषाढायाः
āṣāḍhāyāḥ |
आषाढाभ्याम्
āṣāḍhābhyām |
आषाढाभ्यः
āṣāḍhābhyaḥ |
Genitive |
आषाढायाः
āṣāḍhāyāḥ |
आषाढयोः
āṣāḍhayoḥ |
आषाढानाम्
āṣāḍhānām |
Locative |
आषाढायाम्
āṣāḍhāyām |
आषाढयोः
āṣāḍhayoḥ |
आषाढासु
āṣāḍhāsu |