Singular | Dual | Plural | |
Nominativo |
आषाढा
āṣāḍhā |
आषाढे
āṣāḍhe |
आषाढाः
āṣāḍhāḥ |
Vocativo |
आषाढे
āṣāḍhe |
आषाढे
āṣāḍhe |
आषाढाः
āṣāḍhāḥ |
Acusativo |
आषाढाम्
āṣāḍhām |
आषाढे
āṣāḍhe |
आषाढाः
āṣāḍhāḥ |
Instrumental |
आषाढया
āṣāḍhayā |
आषाढाभ्याम्
āṣāḍhābhyām |
आषाढाभिः
āṣāḍhābhiḥ |
Dativo |
आषाढायै
āṣāḍhāyai |
आषाढाभ्याम्
āṣāḍhābhyām |
आषाढाभ्यः
āṣāḍhābhyaḥ |
Ablativo |
आषाढायाः
āṣāḍhāyāḥ |
आषाढाभ्याम्
āṣāḍhābhyām |
आषाढाभ्यः
āṣāḍhābhyaḥ |
Genitivo |
आषाढायाः
āṣāḍhāyāḥ |
आषाढयोः
āṣāḍhayoḥ |
आषाढानाम्
āṣāḍhānām |
Locativo |
आषाढायाम्
āṣāḍhāyām |
आषाढयोः
āṣāḍhayoḥ |
आषाढासु
āṣāḍhāsu |