| Singular | Dual | Plural |
Nominative |
आषाढपुरम्
āṣāḍhapuram
|
आषाढपुरे
āṣāḍhapure
|
आषाढपुराणि
āṣāḍhapurāṇi
|
Vocative |
आषाढपुर
āṣāḍhapura
|
आषाढपुरे
āṣāḍhapure
|
आषाढपुराणि
āṣāḍhapurāṇi
|
Accusative |
आषाढपुरम्
āṣāḍhapuram
|
आषाढपुरे
āṣāḍhapure
|
आषाढपुराणि
āṣāḍhapurāṇi
|
Instrumental |
आषाढपुरेण
āṣāḍhapureṇa
|
आषाढपुराभ्याम्
āṣāḍhapurābhyām
|
आषाढपुरैः
āṣāḍhapuraiḥ
|
Dative |
आषाढपुराय
āṣāḍhapurāya
|
आषाढपुराभ्याम्
āṣāḍhapurābhyām
|
आषाढपुरेभ्यः
āṣāḍhapurebhyaḥ
|
Ablative |
आषाढपुरात्
āṣāḍhapurāt
|
आषाढपुराभ्याम्
āṣāḍhapurābhyām
|
आषाढपुरेभ्यः
āṣāḍhapurebhyaḥ
|
Genitive |
आषाढपुरस्य
āṣāḍhapurasya
|
आषाढपुरयोः
āṣāḍhapurayoḥ
|
आषाढपुराणाम्
āṣāḍhapurāṇām
|
Locative |
आषाढपुरे
āṣāḍhapure
|
आषाढपुरयोः
āṣāḍhapurayoḥ
|
आषाढपुरेषु
āṣāḍhapureṣu
|