| Singular | Dual | Plural |
Nominativo |
आषाढपुरम्
āṣāḍhapuram
|
आषाढपुरे
āṣāḍhapure
|
आषाढपुराणि
āṣāḍhapurāṇi
|
Vocativo |
आषाढपुर
āṣāḍhapura
|
आषाढपुरे
āṣāḍhapure
|
आषाढपुराणि
āṣāḍhapurāṇi
|
Acusativo |
आषाढपुरम्
āṣāḍhapuram
|
आषाढपुरे
āṣāḍhapure
|
आषाढपुराणि
āṣāḍhapurāṇi
|
Instrumental |
आषाढपुरेण
āṣāḍhapureṇa
|
आषाढपुराभ्याम्
āṣāḍhapurābhyām
|
आषाढपुरैः
āṣāḍhapuraiḥ
|
Dativo |
आषाढपुराय
āṣāḍhapurāya
|
आषाढपुराभ्याम्
āṣāḍhapurābhyām
|
आषाढपुरेभ्यः
āṣāḍhapurebhyaḥ
|
Ablativo |
आषाढपुरात्
āṣāḍhapurāt
|
आषाढपुराभ्याम्
āṣāḍhapurābhyām
|
आषाढपुरेभ्यः
āṣāḍhapurebhyaḥ
|
Genitivo |
आषाढपुरस्य
āṣāḍhapurasya
|
आषाढपुरयोः
āṣāḍhapurayoḥ
|
आषाढपुराणाम्
āṣāḍhapurāṇām
|
Locativo |
आषाढपुरे
āṣāḍhapure
|
आषाढपुरयोः
āṣāḍhapurayoḥ
|
आषाढपुरेषु
āṣāḍhapureṣu
|