Sanskrit tools

Sanskrit declension


Declension of आषाढभवा āṣāḍhabhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आषाढभवा āṣāḍhabhavā
आषाढभवे āṣāḍhabhave
आषाढभवाः āṣāḍhabhavāḥ
Vocative आषाढभवे āṣāḍhabhave
आषाढभवे āṣāḍhabhave
आषाढभवाः āṣāḍhabhavāḥ
Accusative आषाढभवाम् āṣāḍhabhavām
आषाढभवे āṣāḍhabhave
आषाढभवाः āṣāḍhabhavāḥ
Instrumental आषाढभवया āṣāḍhabhavayā
आषाढभवाभ्याम् āṣāḍhabhavābhyām
आषाढभवाभिः āṣāḍhabhavābhiḥ
Dative आषाढभवायै āṣāḍhabhavāyai
आषाढभवाभ्याम् āṣāḍhabhavābhyām
आषाढभवाभ्यः āṣāḍhabhavābhyaḥ
Ablative आषाढभवायाः āṣāḍhabhavāyāḥ
आषाढभवाभ्याम् āṣāḍhabhavābhyām
आषाढभवाभ्यः āṣāḍhabhavābhyaḥ
Genitive आषाढभवायाः āṣāḍhabhavāyāḥ
आषाढभवयोः āṣāḍhabhavayoḥ
आषाढभवानाम् āṣāḍhabhavānām
Locative आषाढभवायाम् āṣāḍhabhavāyām
आषाढभवयोः āṣāḍhabhavayoḥ
आषाढभवासु āṣāḍhabhavāsu