| Singular | Dual | Plural |
Nominativo |
आषाढभवा
āṣāḍhabhavā
|
आषाढभवे
āṣāḍhabhave
|
आषाढभवाः
āṣāḍhabhavāḥ
|
Vocativo |
आषाढभवे
āṣāḍhabhave
|
आषाढभवे
āṣāḍhabhave
|
आषाढभवाः
āṣāḍhabhavāḥ
|
Acusativo |
आषाढभवाम्
āṣāḍhabhavām
|
आषाढभवे
āṣāḍhabhave
|
आषाढभवाः
āṣāḍhabhavāḥ
|
Instrumental |
आषाढभवया
āṣāḍhabhavayā
|
आषाढभवाभ्याम्
āṣāḍhabhavābhyām
|
आषाढभवाभिः
āṣāḍhabhavābhiḥ
|
Dativo |
आषाढभवायै
āṣāḍhabhavāyai
|
आषाढभवाभ्याम्
āṣāḍhabhavābhyām
|
आषाढभवाभ्यः
āṣāḍhabhavābhyaḥ
|
Ablativo |
आषाढभवायाः
āṣāḍhabhavāyāḥ
|
आषाढभवाभ्याम्
āṣāḍhabhavābhyām
|
आषाढभवाभ्यः
āṣāḍhabhavābhyaḥ
|
Genitivo |
आषाढभवायाः
āṣāḍhabhavāyāḥ
|
आषाढभवयोः
āṣāḍhabhavayoḥ
|
आषाढभवानाम्
āṣāḍhabhavānām
|
Locativo |
आषाढभवायाम्
āṣāḍhabhavāyām
|
आषाढभवयोः
āṣāḍhabhavayoḥ
|
आषाढभवासु
āṣāḍhabhavāsu
|