| Singular | Dual | Plural |
Nominative |
आषाढभवम्
āṣāḍhabhavam
|
आषाढभवे
āṣāḍhabhave
|
आषाढभवानि
āṣāḍhabhavāni
|
Vocative |
आषाढभव
āṣāḍhabhava
|
आषाढभवे
āṣāḍhabhave
|
आषाढभवानि
āṣāḍhabhavāni
|
Accusative |
आषाढभवम्
āṣāḍhabhavam
|
आषाढभवे
āṣāḍhabhave
|
आषाढभवानि
āṣāḍhabhavāni
|
Instrumental |
आषाढभवेन
āṣāḍhabhavena
|
आषाढभवाभ्याम्
āṣāḍhabhavābhyām
|
आषाढभवैः
āṣāḍhabhavaiḥ
|
Dative |
आषाढभवाय
āṣāḍhabhavāya
|
आषाढभवाभ्याम्
āṣāḍhabhavābhyām
|
आषाढभवेभ्यः
āṣāḍhabhavebhyaḥ
|
Ablative |
आषाढभवात्
āṣāḍhabhavāt
|
आषाढभवाभ्याम्
āṣāḍhabhavābhyām
|
आषाढभवेभ्यः
āṣāḍhabhavebhyaḥ
|
Genitive |
आषाढभवस्य
āṣāḍhabhavasya
|
आषाढभवयोः
āṣāḍhabhavayoḥ
|
आषाढभवानाम्
āṣāḍhabhavānām
|
Locative |
आषाढभवे
āṣāḍhabhave
|
आषाढभवयोः
āṣāḍhabhavayoḥ
|
आषाढभवेषु
āṣāḍhabhaveṣu
|