Sanskrit tools

Sanskrit declension


Declension of आषाढभव āṣāḍhabhava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आषाढभवम् āṣāḍhabhavam
आषाढभवे āṣāḍhabhave
आषाढभवानि āṣāḍhabhavāni
Vocative आषाढभव āṣāḍhabhava
आषाढभवे āṣāḍhabhave
आषाढभवानि āṣāḍhabhavāni
Accusative आषाढभवम् āṣāḍhabhavam
आषाढभवे āṣāḍhabhave
आषाढभवानि āṣāḍhabhavāni
Instrumental आषाढभवेन āṣāḍhabhavena
आषाढभवाभ्याम् āṣāḍhabhavābhyām
आषाढभवैः āṣāḍhabhavaiḥ
Dative आषाढभवाय āṣāḍhabhavāya
आषाढभवाभ्याम् āṣāḍhabhavābhyām
आषाढभवेभ्यः āṣāḍhabhavebhyaḥ
Ablative आषाढभवात् āṣāḍhabhavāt
आषाढभवाभ्याम् āṣāḍhabhavābhyām
आषाढभवेभ्यः āṣāḍhabhavebhyaḥ
Genitive आषाढभवस्य āṣāḍhabhavasya
आषाढभवयोः āṣāḍhabhavayoḥ
आषाढभवानाम् āṣāḍhabhavānām
Locative आषाढभवे āṣāḍhabhave
आषाढभवयोः āṣāḍhabhavayoḥ
आषाढभवेषु āṣāḍhabhaveṣu