Ferramentas de sânscrito

Declinação do sânscrito


Declinação de आषाढभव āṣāḍhabhava, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आषाढभवम् āṣāḍhabhavam
आषाढभवे āṣāḍhabhave
आषाढभवानि āṣāḍhabhavāni
Vocativo आषाढभव āṣāḍhabhava
आषाढभवे āṣāḍhabhave
आषाढभवानि āṣāḍhabhavāni
Acusativo आषाढभवम् āṣāḍhabhavam
आषाढभवे āṣāḍhabhave
आषाढभवानि āṣāḍhabhavāni
Instrumental आषाढभवेन āṣāḍhabhavena
आषाढभवाभ्याम् āṣāḍhabhavābhyām
आषाढभवैः āṣāḍhabhavaiḥ
Dativo आषाढभवाय āṣāḍhabhavāya
आषाढभवाभ्याम् āṣāḍhabhavābhyām
आषाढभवेभ्यः āṣāḍhabhavebhyaḥ
Ablativo आषाढभवात् āṣāḍhabhavāt
आषाढभवाभ्याम् āṣāḍhabhavābhyām
आषाढभवेभ्यः āṣāḍhabhavebhyaḥ
Genitivo आषाढभवस्य āṣāḍhabhavasya
आषाढभवयोः āṣāḍhabhavayoḥ
आषाढभवानाम् āṣāḍhabhavānām
Locativo आषाढभवे āṣāḍhabhave
आषाढभवयोः āṣāḍhabhavayoḥ
आषाढभवेषु āṣāḍhabhaveṣu