| Singular | Dual | Plural |
Nominative |
आषाढभूतिः
āṣāḍhabhūtiḥ
|
आषाढभूती
āṣāḍhabhūtī
|
आषाढभूतयः
āṣāḍhabhūtayaḥ
|
Vocative |
आषाढभूते
āṣāḍhabhūte
|
आषाढभूती
āṣāḍhabhūtī
|
आषाढभूतयः
āṣāḍhabhūtayaḥ
|
Accusative |
आषाढभूतिम्
āṣāḍhabhūtim
|
आषाढभूती
āṣāḍhabhūtī
|
आषाढभूतीन्
āṣāḍhabhūtīn
|
Instrumental |
आषाढभूतिना
āṣāḍhabhūtinā
|
आषाढभूतिभ्याम्
āṣāḍhabhūtibhyām
|
आषाढभूतिभिः
āṣāḍhabhūtibhiḥ
|
Dative |
आषाढभूतये
āṣāḍhabhūtaye
|
आषाढभूतिभ्याम्
āṣāḍhabhūtibhyām
|
आषाढभूतिभ्यः
āṣāḍhabhūtibhyaḥ
|
Ablative |
आषाढभूतेः
āṣāḍhabhūteḥ
|
आषाढभूतिभ्याम्
āṣāḍhabhūtibhyām
|
आषाढभूतिभ्यः
āṣāḍhabhūtibhyaḥ
|
Genitive |
आषाढभूतेः
āṣāḍhabhūteḥ
|
आषाढभूत्योः
āṣāḍhabhūtyoḥ
|
आषाढभूतीनाम्
āṣāḍhabhūtīnām
|
Locative |
आषाढभूतौ
āṣāḍhabhūtau
|
आषाढभूत्योः
āṣāḍhabhūtyoḥ
|
आषाढभूतिषु
āṣāḍhabhūtiṣu
|