Sanskrit tools

Sanskrit declension


Declension of आषाढभूति āṣāḍhabhūti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आषाढभूतिः āṣāḍhabhūtiḥ
आषाढभूती āṣāḍhabhūtī
आषाढभूतयः āṣāḍhabhūtayaḥ
Vocative आषाढभूते āṣāḍhabhūte
आषाढभूती āṣāḍhabhūtī
आषाढभूतयः āṣāḍhabhūtayaḥ
Accusative आषाढभूतिम् āṣāḍhabhūtim
आषाढभूती āṣāḍhabhūtī
आषाढभूतीन् āṣāḍhabhūtīn
Instrumental आषाढभूतिना āṣāḍhabhūtinā
आषाढभूतिभ्याम् āṣāḍhabhūtibhyām
आषाढभूतिभिः āṣāḍhabhūtibhiḥ
Dative आषाढभूतये āṣāḍhabhūtaye
आषाढभूतिभ्याम् āṣāḍhabhūtibhyām
आषाढभूतिभ्यः āṣāḍhabhūtibhyaḥ
Ablative आषाढभूतेः āṣāḍhabhūteḥ
आषाढभूतिभ्याम् āṣāḍhabhūtibhyām
आषाढभूतिभ्यः āṣāḍhabhūtibhyaḥ
Genitive आषाढभूतेः āṣāḍhabhūteḥ
आषाढभूत्योः āṣāḍhabhūtyoḥ
आषाढभूतीनाम् āṣāḍhabhūtīnām
Locative आषाढभूतौ āṣāḍhabhūtau
आषाढभूत्योः āṣāḍhabhūtyoḥ
आषाढभूतिषु āṣāḍhabhūtiṣu