Herramientas de sánscrito

Declinación del sánscrito


Declinación de आषाढभूति āṣāḍhabhūti, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आषाढभूतिः āṣāḍhabhūtiḥ
आषाढभूती āṣāḍhabhūtī
आषाढभूतयः āṣāḍhabhūtayaḥ
Vocativo आषाढभूते āṣāḍhabhūte
आषाढभूती āṣāḍhabhūtī
आषाढभूतयः āṣāḍhabhūtayaḥ
Acusativo आषाढभूतिम् āṣāḍhabhūtim
आषाढभूती āṣāḍhabhūtī
आषाढभूतीन् āṣāḍhabhūtīn
Instrumental आषाढभूतिना āṣāḍhabhūtinā
आषाढभूतिभ्याम् āṣāḍhabhūtibhyām
आषाढभूतिभिः āṣāḍhabhūtibhiḥ
Dativo आषाढभूतये āṣāḍhabhūtaye
आषाढभूतिभ्याम् āṣāḍhabhūtibhyām
आषाढभूतिभ्यः āṣāḍhabhūtibhyaḥ
Ablativo आषाढभूतेः āṣāḍhabhūteḥ
आषाढभूतिभ्याम् āṣāḍhabhūtibhyām
आषाढभूतिभ्यः āṣāḍhabhūtibhyaḥ
Genitivo आषाढभूतेः āṣāḍhabhūteḥ
आषाढभूत्योः āṣāḍhabhūtyoḥ
आषाढभूतीनाम् āṣāḍhabhūtīnām
Locativo आषाढभूतौ āṣāḍhabhūtau
आषाढभूत्योः āṣāḍhabhūtyoḥ
आषाढभूतिषु āṣāḍhabhūtiṣu