| Singular | Dual | Plural |
Nominativo |
आषाढभूतिः
āṣāḍhabhūtiḥ
|
आषाढभूती
āṣāḍhabhūtī
|
आषाढभूतयः
āṣāḍhabhūtayaḥ
|
Vocativo |
आषाढभूते
āṣāḍhabhūte
|
आषाढभूती
āṣāḍhabhūtī
|
आषाढभूतयः
āṣāḍhabhūtayaḥ
|
Acusativo |
आषाढभूतिम्
āṣāḍhabhūtim
|
आषाढभूती
āṣāḍhabhūtī
|
आषाढभूतीन्
āṣāḍhabhūtīn
|
Instrumental |
आषाढभूतिना
āṣāḍhabhūtinā
|
आषाढभूतिभ्याम्
āṣāḍhabhūtibhyām
|
आषाढभूतिभिः
āṣāḍhabhūtibhiḥ
|
Dativo |
आषाढभूतये
āṣāḍhabhūtaye
|
आषाढभूतिभ्याम्
āṣāḍhabhūtibhyām
|
आषाढभूतिभ्यः
āṣāḍhabhūtibhyaḥ
|
Ablativo |
आषाढभूतेः
āṣāḍhabhūteḥ
|
आषाढभूतिभ्याम्
āṣāḍhabhūtibhyām
|
आषाढभूतिभ्यः
āṣāḍhabhūtibhyaḥ
|
Genitivo |
आषाढभूतेः
āṣāḍhabhūteḥ
|
आषाढभूत्योः
āṣāḍhabhūtyoḥ
|
आषाढभूतीनाम्
āṣāḍhabhūtīnām
|
Locativo |
आषाढभूतौ
āṣāḍhabhūtau
|
आषाढभूत्योः
āṣāḍhabhūtyoḥ
|
आषाढभूतिषु
āṣāḍhabhūtiṣu
|