Sanskrit tools

Sanskrit declension


Declension of आषाढिका āṣāḍhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आषाढिका āṣāḍhikā
आषाढिके āṣāḍhike
आषाढिकाः āṣāḍhikāḥ
Vocative आषाढिके āṣāḍhike
आषाढिके āṣāḍhike
आषाढिकाः āṣāḍhikāḥ
Accusative आषाढिकाम् āṣāḍhikām
आषाढिके āṣāḍhike
आषाढिकाः āṣāḍhikāḥ
Instrumental आषाढिकया āṣāḍhikayā
आषाढिकाभ्याम् āṣāḍhikābhyām
आषाढिकाभिः āṣāḍhikābhiḥ
Dative आषाढिकायै āṣāḍhikāyai
आषाढिकाभ्याम् āṣāḍhikābhyām
आषाढिकाभ्यः āṣāḍhikābhyaḥ
Ablative आषाढिकायाः āṣāḍhikāyāḥ
आषाढिकाभ्याम् āṣāḍhikābhyām
आषाढिकाभ्यः āṣāḍhikābhyaḥ
Genitive आषाढिकायाः āṣāḍhikāyāḥ
आषाढिकयोः āṣāḍhikayoḥ
आषाढिकानाम् āṣāḍhikānām
Locative आषाढिकायाम् āṣāḍhikāyām
आषाढिकयोः āṣāḍhikayoḥ
आषाढिकासु āṣāḍhikāsu