Herramientas de sánscrito

Declinación del sánscrito


Declinación de आषाढिका āṣāḍhikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आषाढिका āṣāḍhikā
आषाढिके āṣāḍhike
आषाढिकाः āṣāḍhikāḥ
Vocativo आषाढिके āṣāḍhike
आषाढिके āṣāḍhike
आषाढिकाः āṣāḍhikāḥ
Acusativo आषाढिकाम् āṣāḍhikām
आषाढिके āṣāḍhike
आषाढिकाः āṣāḍhikāḥ
Instrumental आषाढिकया āṣāḍhikayā
आषाढिकाभ्याम् āṣāḍhikābhyām
आषाढिकाभिः āṣāḍhikābhiḥ
Dativo आषाढिकायै āṣāḍhikāyai
आषाढिकाभ्याम् āṣāḍhikābhyām
आषाढिकाभ्यः āṣāḍhikābhyaḥ
Ablativo आषाढिकायाः āṣāḍhikāyāḥ
आषाढिकाभ्याम् āṣāḍhikābhyām
आषाढिकाभ्यः āṣāḍhikābhyaḥ
Genitivo आषाढिकायाः āṣāḍhikāyāḥ
आषाढिकयोः āṣāḍhikayoḥ
आषाढिकानाम् āṣāḍhikānām
Locativo आषाढिकायाम् āṣāḍhikāyām
आषाढिकयोः āṣāḍhikayoḥ
आषाढिकासु āṣāḍhikāsu