Sanskrit tools

Sanskrit declension


Declension of आषाढीया āṣāḍhīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आषाढीया āṣāḍhīyā
आषाढीये āṣāḍhīye
आषाढीयाः āṣāḍhīyāḥ
Vocative आषाढीये āṣāḍhīye
आषाढीये āṣāḍhīye
आषाढीयाः āṣāḍhīyāḥ
Accusative आषाढीयाम् āṣāḍhīyām
आषाढीये āṣāḍhīye
आषाढीयाः āṣāḍhīyāḥ
Instrumental आषाढीयया āṣāḍhīyayā
आषाढीयाभ्याम् āṣāḍhīyābhyām
आषाढीयाभिः āṣāḍhīyābhiḥ
Dative आषाढीयायै āṣāḍhīyāyai
आषाढीयाभ्याम् āṣāḍhīyābhyām
आषाढीयाभ्यः āṣāḍhīyābhyaḥ
Ablative आषाढीयायाः āṣāḍhīyāyāḥ
आषाढीयाभ्याम् āṣāḍhīyābhyām
आषाढीयाभ्यः āṣāḍhīyābhyaḥ
Genitive आषाढीयायाः āṣāḍhīyāyāḥ
आषाढीययोः āṣāḍhīyayoḥ
आषाढीयानाम् āṣāḍhīyānām
Locative आषाढीयायाम् āṣāḍhīyāyām
आषाढीययोः āṣāḍhīyayoḥ
आषाढीयासु āṣāḍhīyāsu