Singular | Dual | Plural | |
Nominative |
आषाढीया
āṣāḍhīyā |
आषाढीये
āṣāḍhīye |
आषाढीयाः
āṣāḍhīyāḥ |
Vocative |
आषाढीये
āṣāḍhīye |
आषाढीये
āṣāḍhīye |
आषाढीयाः
āṣāḍhīyāḥ |
Accusative |
आषाढीयाम्
āṣāḍhīyām |
आषाढीये
āṣāḍhīye |
आषाढीयाः
āṣāḍhīyāḥ |
Instrumental |
आषाढीयया
āṣāḍhīyayā |
आषाढीयाभ्याम्
āṣāḍhīyābhyām |
आषाढीयाभिः
āṣāḍhīyābhiḥ |
Dative |
आषाढीयायै
āṣāḍhīyāyai |
आषाढीयाभ्याम्
āṣāḍhīyābhyām |
आषाढीयाभ्यः
āṣāḍhīyābhyaḥ |
Ablative |
आषाढीयायाः
āṣāḍhīyāyāḥ |
आषाढीयाभ्याम्
āṣāḍhīyābhyām |
आषाढीयाभ्यः
āṣāḍhīyābhyaḥ |
Genitive |
आषाढीयायाः
āṣāḍhīyāyāḥ |
आषाढीययोः
āṣāḍhīyayoḥ |
आषाढीयानाम्
āṣāḍhīyānām |
Locative |
आषाढीयायाम्
āṣāḍhīyāyām |
आषाढीययोः
āṣāḍhīyayoḥ |
आषाढीयासु
āṣāḍhīyāsu |