Singular | Dual | Plural | |
Nominativo |
आषाढीया
āṣāḍhīyā |
आषाढीये
āṣāḍhīye |
आषाढीयाः
āṣāḍhīyāḥ |
Vocativo |
आषाढीये
āṣāḍhīye |
आषाढीये
āṣāḍhīye |
आषाढीयाः
āṣāḍhīyāḥ |
Acusativo |
आषाढीयाम्
āṣāḍhīyām |
आषाढीये
āṣāḍhīye |
आषाढीयाः
āṣāḍhīyāḥ |
Instrumental |
आषाढीयया
āṣāḍhīyayā |
आषाढीयाभ्याम्
āṣāḍhīyābhyām |
आषाढीयाभिः
āṣāḍhīyābhiḥ |
Dativo |
आषाढीयायै
āṣāḍhīyāyai |
आषाढीयाभ्याम्
āṣāḍhīyābhyām |
आषाढीयाभ्यः
āṣāḍhīyābhyaḥ |
Ablativo |
आषाढीयायाः
āṣāḍhīyāyāḥ |
आषाढीयाभ्याम्
āṣāḍhīyābhyām |
आषाढीयाभ्यः
āṣāḍhīyābhyaḥ |
Genitivo |
आषाढीयायाः
āṣāḍhīyāyāḥ |
आषाढीययोः
āṣāḍhīyayoḥ |
आषाढीयानाम्
āṣāḍhīyānām |
Locativo |
आषाढीयायाम्
āṣāḍhīyāyām |
आषाढीययोः
āṣāḍhīyayoḥ |
आषाढीयासु
āṣāḍhīyāsu |