Sanskrit tools

Sanskrit declension


Declension of आष्टकीया āṣṭakīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आष्टकीया āṣṭakīyā
आष्टकीये āṣṭakīye
आष्टकीयाः āṣṭakīyāḥ
Vocative आष्टकीये āṣṭakīye
आष्टकीये āṣṭakīye
आष्टकीयाः āṣṭakīyāḥ
Accusative आष्टकीयाम् āṣṭakīyām
आष्टकीये āṣṭakīye
आष्टकीयाः āṣṭakīyāḥ
Instrumental आष्टकीयया āṣṭakīyayā
आष्टकीयाभ्याम् āṣṭakīyābhyām
आष्टकीयाभिः āṣṭakīyābhiḥ
Dative आष्टकीयायै āṣṭakīyāyai
आष्टकीयाभ्याम् āṣṭakīyābhyām
आष्टकीयाभ्यः āṣṭakīyābhyaḥ
Ablative आष्टकीयायाः āṣṭakīyāyāḥ
आष्टकीयाभ्याम् āṣṭakīyābhyām
आष्टकीयाभ्यः āṣṭakīyābhyaḥ
Genitive आष्टकीयायाः āṣṭakīyāyāḥ
आष्टकीययोः āṣṭakīyayoḥ
आष्टकीयानाम् āṣṭakīyānām
Locative आष्टकीयायाम् āṣṭakīyāyām
आष्टकीययोः āṣṭakīyayoḥ
आष्टकीयासु āṣṭakīyāsu