| Singular | Dual | Plural |
Nominativo |
आष्टकीया
āṣṭakīyā
|
आष्टकीये
āṣṭakīye
|
आष्टकीयाः
āṣṭakīyāḥ
|
Vocativo |
आष्टकीये
āṣṭakīye
|
आष्टकीये
āṣṭakīye
|
आष्टकीयाः
āṣṭakīyāḥ
|
Acusativo |
आष्टकीयाम्
āṣṭakīyām
|
आष्टकीये
āṣṭakīye
|
आष्टकीयाः
āṣṭakīyāḥ
|
Instrumental |
आष्टकीयया
āṣṭakīyayā
|
आष्टकीयाभ्याम्
āṣṭakīyābhyām
|
आष्टकीयाभिः
āṣṭakīyābhiḥ
|
Dativo |
आष्टकीयायै
āṣṭakīyāyai
|
आष्टकीयाभ्याम्
āṣṭakīyābhyām
|
आष्टकीयाभ्यः
āṣṭakīyābhyaḥ
|
Ablativo |
आष्टकीयायाः
āṣṭakīyāyāḥ
|
आष्टकीयाभ्याम्
āṣṭakīyābhyām
|
आष्टकीयाभ्यः
āṣṭakīyābhyaḥ
|
Genitivo |
आष्टकीयायाः
āṣṭakīyāyāḥ
|
आष्टकीययोः
āṣṭakīyayoḥ
|
आष्टकीयानाम्
āṣṭakīyānām
|
Locativo |
आष्टकीयायाम्
āṣṭakīyāyām
|
आष्टकीययोः
āṣṭakīyayoḥ
|
आष्टकीयासु
āṣṭakīyāsu
|