| Singular | Dual | Plural |
Nominative |
आष्टमिकः
āṣṭamikaḥ
|
आष्टमिकौ
āṣṭamikau
|
आष्टमिकाः
āṣṭamikāḥ
|
Vocative |
आष्टमिक
āṣṭamika
|
आष्टमिकौ
āṣṭamikau
|
आष्टमिकाः
āṣṭamikāḥ
|
Accusative |
आष्टमिकम्
āṣṭamikam
|
आष्टमिकौ
āṣṭamikau
|
आष्टमिकान्
āṣṭamikān
|
Instrumental |
आष्टमिकेन
āṣṭamikena
|
आष्टमिकाभ्याम्
āṣṭamikābhyām
|
आष्टमिकैः
āṣṭamikaiḥ
|
Dative |
आष्टमिकाय
āṣṭamikāya
|
आष्टमिकाभ्याम्
āṣṭamikābhyām
|
आष्टमिकेभ्यः
āṣṭamikebhyaḥ
|
Ablative |
आष्टमिकात्
āṣṭamikāt
|
आष्टमिकाभ्याम्
āṣṭamikābhyām
|
आष्टमिकेभ्यः
āṣṭamikebhyaḥ
|
Genitive |
आष्टमिकस्य
āṣṭamikasya
|
आष्टमिकयोः
āṣṭamikayoḥ
|
आष्टमिकानाम्
āṣṭamikānām
|
Locative |
आष्टमिके
āṣṭamike
|
आष्टमिकयोः
āṣṭamikayoḥ
|
आष्टमिकेषु
āṣṭamikeṣu
|