Herramientas de sánscrito

Declinación del sánscrito


Declinación de आष्टमिक āṣṭamika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आष्टमिकः āṣṭamikaḥ
आष्टमिकौ āṣṭamikau
आष्टमिकाः āṣṭamikāḥ
Vocativo आष्टमिक āṣṭamika
आष्टमिकौ āṣṭamikau
आष्टमिकाः āṣṭamikāḥ
Acusativo आष्टमिकम् āṣṭamikam
आष्टमिकौ āṣṭamikau
आष्टमिकान् āṣṭamikān
Instrumental आष्टमिकेन āṣṭamikena
आष्टमिकाभ्याम् āṣṭamikābhyām
आष्टमिकैः āṣṭamikaiḥ
Dativo आष्टमिकाय āṣṭamikāya
आष्टमिकाभ्याम् āṣṭamikābhyām
आष्टमिकेभ्यः āṣṭamikebhyaḥ
Ablativo आष्टमिकात् āṣṭamikāt
आष्टमिकाभ्याम् āṣṭamikābhyām
आष्टमिकेभ्यः āṣṭamikebhyaḥ
Genitivo आष्टमिकस्य āṣṭamikasya
आष्टमिकयोः āṣṭamikayoḥ
आष्टमिकानाम् āṣṭamikānām
Locativo आष्टमिके āṣṭamike
आष्टमिकयोः āṣṭamikayoḥ
आष्टमिकेषु āṣṭamikeṣu