Sanskrit tools

Sanskrit declension


Declension of आष्टमिक āṣṭamika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आष्टमिकम् āṣṭamikam
आष्टमिके āṣṭamike
आष्टमिकानि āṣṭamikāni
Vocative आष्टमिक āṣṭamika
आष्टमिके āṣṭamike
आष्टमिकानि āṣṭamikāni
Accusative आष्टमिकम् āṣṭamikam
आष्टमिके āṣṭamike
आष्टमिकानि āṣṭamikāni
Instrumental आष्टमिकेन āṣṭamikena
आष्टमिकाभ्याम् āṣṭamikābhyām
आष्टमिकैः āṣṭamikaiḥ
Dative आष्टमिकाय āṣṭamikāya
आष्टमिकाभ्याम् āṣṭamikābhyām
आष्टमिकेभ्यः āṣṭamikebhyaḥ
Ablative आष्टमिकात् āṣṭamikāt
आष्टमिकाभ्याम् āṣṭamikābhyām
आष्टमिकेभ्यः āṣṭamikebhyaḥ
Genitive आष्टमिकस्य āṣṭamikasya
आष्टमिकयोः āṣṭamikayoḥ
आष्टमिकानाम् āṣṭamikānām
Locative आष्टमिके āṣṭamike
आष्टमिकयोः āṣṭamikayoḥ
आष्टमिकेषु āṣṭamikeṣu