| Singular | Dual | Plural |
Nominativo |
आष्टमिकम्
āṣṭamikam
|
आष्टमिके
āṣṭamike
|
आष्टमिकानि
āṣṭamikāni
|
Vocativo |
आष्टमिक
āṣṭamika
|
आष्टमिके
āṣṭamike
|
आष्टमिकानि
āṣṭamikāni
|
Acusativo |
आष्टमिकम्
āṣṭamikam
|
आष्टमिके
āṣṭamike
|
आष्टमिकानि
āṣṭamikāni
|
Instrumental |
आष्टमिकेन
āṣṭamikena
|
आष्टमिकाभ्याम्
āṣṭamikābhyām
|
आष्टमिकैः
āṣṭamikaiḥ
|
Dativo |
आष्टमिकाय
āṣṭamikāya
|
आष्टमिकाभ्याम्
āṣṭamikābhyām
|
आष्टमिकेभ्यः
āṣṭamikebhyaḥ
|
Ablativo |
आष्टमिकात्
āṣṭamikāt
|
आष्टमिकाभ्याम्
āṣṭamikābhyām
|
आष्टमिकेभ्यः
āṣṭamikebhyaḥ
|
Genitivo |
आष्टमिकस्य
āṣṭamikasya
|
आष्टमिकयोः
āṣṭamikayoḥ
|
आष्टमिकानाम्
āṣṭamikānām
|
Locativo |
आष्टमिके
āṣṭamike
|
आष्टमिकयोः
āṣṭamikayoḥ
|
आष्टमिकेषु
āṣṭamikeṣu
|