Sanskrit tools

Sanskrit declension


Declension of आष्ठा āṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आष्ठा āṣṭhā
आष्ठे āṣṭhe
आष्ठाः āṣṭhāḥ
Vocative आष्ठे āṣṭhe
आष्ठे āṣṭhe
आष्ठाः āṣṭhāḥ
Accusative आष्ठाम् āṣṭhām
आष्ठे āṣṭhe
आष्ठाः āṣṭhāḥ
Instrumental आष्ठया āṣṭhayā
आष्ठाभ्याम् āṣṭhābhyām
आष्ठाभिः āṣṭhābhiḥ
Dative आष्ठायै āṣṭhāyai
आष्ठाभ्याम् āṣṭhābhyām
आष्ठाभ्यः āṣṭhābhyaḥ
Ablative आष्ठायाः āṣṭhāyāḥ
आष्ठाभ्याम् āṣṭhābhyām
आष्ठाभ्यः āṣṭhābhyaḥ
Genitive आष्ठायाः āṣṭhāyāḥ
आष्ठयोः āṣṭhayoḥ
आष्ठानाम् āṣṭhānām
Locative आष्ठायाम् āṣṭhāyām
आष्ठयोः āṣṭhayoḥ
आष्ठासु āṣṭhāsu