Singular | Dual | Plural | |
Nominative |
आष्ठा
āṣṭhā |
आष्ठे
āṣṭhe |
आष्ठाः
āṣṭhāḥ |
Vocative |
आष्ठे
āṣṭhe |
आष्ठे
āṣṭhe |
आष्ठाः
āṣṭhāḥ |
Accusative |
आष्ठाम्
āṣṭhām |
आष्ठे
āṣṭhe |
आष्ठाः
āṣṭhāḥ |
Instrumental |
आष्ठया
āṣṭhayā |
आष्ठाभ्याम्
āṣṭhābhyām |
आष्ठाभिः
āṣṭhābhiḥ |
Dative |
आष्ठायै
āṣṭhāyai |
आष्ठाभ्याम्
āṣṭhābhyām |
आष्ठाभ्यः
āṣṭhābhyaḥ |
Ablative |
आष्ठायाः
āṣṭhāyāḥ |
आष्ठाभ्याम्
āṣṭhābhyām |
आष्ठाभ्यः
āṣṭhābhyaḥ |
Genitive |
आष्ठायाः
āṣṭhāyāḥ |
आष्ठयोः
āṣṭhayoḥ |
आष्ठानाम्
āṣṭhānām |
Locative |
आष्ठायाम्
āṣṭhāyām |
आष्ठयोः
āṣṭhayoḥ |
आष्ठासु
āṣṭhāsu |