Singular | Dual | Plural | |
Nominativo |
आष्ठा
āṣṭhā |
आष्ठे
āṣṭhe |
आष्ठाः
āṣṭhāḥ |
Vocativo |
आष्ठे
āṣṭhe |
आष्ठे
āṣṭhe |
आष्ठाः
āṣṭhāḥ |
Acusativo |
आष्ठाम्
āṣṭhām |
आष्ठे
āṣṭhe |
आष्ठाः
āṣṭhāḥ |
Instrumental |
आष्ठया
āṣṭhayā |
आष्ठाभ्याम्
āṣṭhābhyām |
आष्ठाभिः
āṣṭhābhiḥ |
Dativo |
आष्ठायै
āṣṭhāyai |
आष्ठाभ्याम्
āṣṭhābhyām |
आष्ठाभ्यः
āṣṭhābhyaḥ |
Ablativo |
आष्ठायाः
āṣṭhāyāḥ |
आष्ठाभ्याम्
āṣṭhābhyām |
आष्ठाभ्यः
āṣṭhābhyaḥ |
Genitivo |
आष्ठायाः
āṣṭhāyāḥ |
आष्ठयोः
āṣṭhayoḥ |
आष्ठानाम्
āṣṭhānām |
Locativo |
आष्ठायाम्
āṣṭhāyām |
आष्ठयोः
āṣṭhayoḥ |
आष्ठासु
āṣṭhāsu |