Singular | Dual | Plural | |
Nominative |
आसनी
āsanī |
आसन्यौ
āsanyau |
आसन्यः
āsanyaḥ |
Vocative |
आसनि
āsani |
आसन्यौ
āsanyau |
आसन्यः
āsanyaḥ |
Accusative |
आसनीम्
āsanīm |
आसन्यौ
āsanyau |
आसनीः
āsanīḥ |
Instrumental |
आसन्या
āsanyā |
आसनीभ्याम्
āsanībhyām |
आसनीभिः
āsanībhiḥ |
Dative |
आसन्यै
āsanyai |
आसनीभ्याम्
āsanībhyām |
आसनीभ्यः
āsanībhyaḥ |
Ablative |
आसन्याः
āsanyāḥ |
आसनीभ्याम्
āsanībhyām |
आसनीभ्यः
āsanībhyaḥ |
Genitive |
आसन्याः
āsanyāḥ |
आसन्योः
āsanyoḥ |
आसनीनाम्
āsanīnām |
Locative |
आसन्याम्
āsanyām |
आसन्योः
āsanyoḥ |
आसनीषु
āsanīṣu |