Sanskrit tools

Sanskrit declension


Declension of आसनमन्त्र āsanamantra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसनमन्त्रः āsanamantraḥ
आसनमन्त्रौ āsanamantrau
आसनमन्त्राः āsanamantrāḥ
Vocative आसनमन्त्र āsanamantra
आसनमन्त्रौ āsanamantrau
आसनमन्त्राः āsanamantrāḥ
Accusative आसनमन्त्रम् āsanamantram
आसनमन्त्रौ āsanamantrau
आसनमन्त्रान् āsanamantrān
Instrumental आसनमन्त्रेण āsanamantreṇa
आसनमन्त्राभ्याम् āsanamantrābhyām
आसनमन्त्रैः āsanamantraiḥ
Dative आसनमन्त्राय āsanamantrāya
आसनमन्त्राभ्याम् āsanamantrābhyām
आसनमन्त्रेभ्यः āsanamantrebhyaḥ
Ablative आसनमन्त्रात् āsanamantrāt
आसनमन्त्राभ्याम् āsanamantrābhyām
आसनमन्त्रेभ्यः āsanamantrebhyaḥ
Genitive आसनमन्त्रस्य āsanamantrasya
आसनमन्त्रयोः āsanamantrayoḥ
आसनमन्त्राणाम् āsanamantrāṇām
Locative आसनमन्त्रे āsanamantre
आसनमन्त्रयोः āsanamantrayoḥ
आसनमन्त्रेषु āsanamantreṣu