| Singular | Dual | Plural |
Nominativo |
आसनमन्त्रः
āsanamantraḥ
|
आसनमन्त्रौ
āsanamantrau
|
आसनमन्त्राः
āsanamantrāḥ
|
Vocativo |
आसनमन्त्र
āsanamantra
|
आसनमन्त्रौ
āsanamantrau
|
आसनमन्त्राः
āsanamantrāḥ
|
Acusativo |
आसनमन्त्रम्
āsanamantram
|
आसनमन्त्रौ
āsanamantrau
|
आसनमन्त्रान्
āsanamantrān
|
Instrumental |
आसनमन्त्रेण
āsanamantreṇa
|
आसनमन्त्राभ्याम्
āsanamantrābhyām
|
आसनमन्त्रैः
āsanamantraiḥ
|
Dativo |
आसनमन्त्राय
āsanamantrāya
|
आसनमन्त्राभ्याम्
āsanamantrābhyām
|
आसनमन्त्रेभ्यः
āsanamantrebhyaḥ
|
Ablativo |
आसनमन्त्रात्
āsanamantrāt
|
आसनमन्त्राभ्याम्
āsanamantrābhyām
|
आसनमन्त्रेभ्यः
āsanamantrebhyaḥ
|
Genitivo |
आसनमन्त्रस्य
āsanamantrasya
|
आसनमन्त्रयोः
āsanamantrayoḥ
|
आसनमन्त्राणाम्
āsanamantrāṇām
|
Locativo |
आसनमन्त्रे
āsanamantre
|
आसनमन्त्रयोः
āsanamantrayoḥ
|
आसनमन्त्रेषु
āsanamantreṣu
|