Sanskrit tools

Sanskrit declension


Declension of आसनस्थ āsanastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसनस्थः āsanasthaḥ
आसनस्थौ āsanasthau
आसनस्थाः āsanasthāḥ
Vocative आसनस्थ āsanastha
आसनस्थौ āsanasthau
आसनस्थाः āsanasthāḥ
Accusative आसनस्थम् āsanastham
आसनस्थौ āsanasthau
आसनस्थान् āsanasthān
Instrumental आसनस्थेन āsanasthena
आसनस्थाभ्याम् āsanasthābhyām
आसनस्थैः āsanasthaiḥ
Dative आसनस्थाय āsanasthāya
आसनस्थाभ्याम् āsanasthābhyām
आसनस्थेभ्यः āsanasthebhyaḥ
Ablative आसनस्थात् āsanasthāt
आसनस्थाभ्याम् āsanasthābhyām
आसनस्थेभ्यः āsanasthebhyaḥ
Genitive आसनस्थस्य āsanasthasya
आसनस्थयोः āsanasthayoḥ
आसनस्थानाम् āsanasthānām
Locative आसनस्थे āsanasthe
आसनस्थयोः āsanasthayoḥ
आसनस्थेषु āsanastheṣu