| Singular | Dual | Plural |
Nominativo |
आसनस्थः
āsanasthaḥ
|
आसनस्थौ
āsanasthau
|
आसनस्थाः
āsanasthāḥ
|
Vocativo |
आसनस्थ
āsanastha
|
आसनस्थौ
āsanasthau
|
आसनस्थाः
āsanasthāḥ
|
Acusativo |
आसनस्थम्
āsanastham
|
आसनस्थौ
āsanasthau
|
आसनस्थान्
āsanasthān
|
Instrumental |
आसनस्थेन
āsanasthena
|
आसनस्थाभ्याम्
āsanasthābhyām
|
आसनस्थैः
āsanasthaiḥ
|
Dativo |
आसनस्थाय
āsanasthāya
|
आसनस्थाभ्याम्
āsanasthābhyām
|
आसनस्थेभ्यः
āsanasthebhyaḥ
|
Ablativo |
आसनस्थात्
āsanasthāt
|
आसनस्थाभ्याम्
āsanasthābhyām
|
आसनस्थेभ्यः
āsanasthebhyaḥ
|
Genitivo |
आसनस्थस्य
āsanasthasya
|
आसनस्थयोः
āsanasthayoḥ
|
आसनस्थानाम्
āsanasthānām
|
Locativo |
आसनस्थे
āsanasthe
|
आसनस्थयोः
āsanasthayoḥ
|
आसनस्थेषु
āsanastheṣu
|