Sanskrit tools

Sanskrit declension


Declension of आसिका āsikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसिका āsikā
आसिके āsike
आसिकाः āsikāḥ
Vocative आसिके āsike
आसिके āsike
आसिकाः āsikāḥ
Accusative आसिकाम् āsikām
आसिके āsike
आसिकाः āsikāḥ
Instrumental आसिकया āsikayā
आसिकाभ्याम् āsikābhyām
आसिकाभिः āsikābhiḥ
Dative आसिकायै āsikāyai
आसिकाभ्याम् āsikābhyām
आसिकाभ्यः āsikābhyaḥ
Ablative आसिकायाः āsikāyāḥ
आसिकाभ्याम् āsikābhyām
आसिकाभ्यः āsikābhyaḥ
Genitive आसिकायाः āsikāyāḥ
आसिकयोः āsikayoḥ
आसिकानाम् āsikānām
Locative आसिकायाम् āsikāyām
आसिकयोः āsikayoḥ
आसिकासु āsikāsu