Singular | Dual | Plural | |
Nominative |
आसिका
āsikā |
आसिके
āsike |
आसिकाः
āsikāḥ |
Vocative |
आसिके
āsike |
आसिके
āsike |
आसिकाः
āsikāḥ |
Accusative |
आसिकाम्
āsikām |
आसिके
āsike |
आसिकाः
āsikāḥ |
Instrumental |
आसिकया
āsikayā |
आसिकाभ्याम्
āsikābhyām |
आसिकाभिः
āsikābhiḥ |
Dative |
आसिकायै
āsikāyai |
आसिकाभ्याम्
āsikābhyām |
आसिकाभ्यः
āsikābhyaḥ |
Ablative |
आसिकायाः
āsikāyāḥ |
आसिकाभ्याम्
āsikābhyām |
आसिकाभ्यः
āsikābhyaḥ |
Genitive |
आसिकायाः
āsikāyāḥ |
आसिकयोः
āsikayoḥ |
आसिकानाम्
āsikānām |
Locative |
आसिकायाम्
āsikāyām |
आसिकयोः
āsikayoḥ |
आसिकासु
āsikāsu |