Singular | Dual | Plural | |
Nominativo |
आसिका
āsikā |
आसिके
āsike |
आसिकाः
āsikāḥ |
Vocativo |
आसिके
āsike |
आसिके
āsike |
आसिकाः
āsikāḥ |
Acusativo |
आसिकाम्
āsikām |
आसिके
āsike |
आसिकाः
āsikāḥ |
Instrumental |
आसिकया
āsikayā |
आसिकाभ्याम्
āsikābhyām |
आसिकाभिः
āsikābhiḥ |
Dativo |
आसिकायै
āsikāyai |
आसिकाभ्याम्
āsikābhyām |
आसिकाभ्यः
āsikābhyaḥ |
Ablativo |
आसिकायाः
āsikāyāḥ |
आसिकाभ्याम्
āsikābhyām |
आसिकाभ्यः
āsikābhyaḥ |
Genitivo |
आसिकायाः
āsikāyāḥ |
आसिकयोः
āsikayoḥ |
आसिकानाम्
āsikānām |
Locativo |
आसिकायाम्
āsikāyām |
आसिकयोः
āsikayoḥ |
आसिकासु
āsikāsu |