Sanskrit tools

Sanskrit declension


Declension of आसिता āsitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसिता āsitā
आसिते āsite
आसिताः āsitāḥ
Vocative आसिते āsite
आसिते āsite
आसिताः āsitāḥ
Accusative आसिताम् āsitām
आसिते āsite
आसिताः āsitāḥ
Instrumental आसितया āsitayā
आसिताभ्याम् āsitābhyām
आसिताभिः āsitābhiḥ
Dative आसितायै āsitāyai
आसिताभ्याम् āsitābhyām
आसिताभ्यः āsitābhyaḥ
Ablative आसितायाः āsitāyāḥ
आसिताभ्याम् āsitābhyām
आसिताभ्यः āsitābhyaḥ
Genitive आसितायाः āsitāyāḥ
आसितयोः āsitayoḥ
आसितानाम् āsitānām
Locative आसितायाम् āsitāyām
आसितयोः āsitayoḥ
आसितासु āsitāsu