Singular | Dual | Plural | |
Nominative |
आसिता
āsitā |
आसिते
āsite |
आसिताः
āsitāḥ |
Vocative |
आसिते
āsite |
आसिते
āsite |
आसिताः
āsitāḥ |
Accusative |
आसिताम्
āsitām |
आसिते
āsite |
आसिताः
āsitāḥ |
Instrumental |
आसितया
āsitayā |
आसिताभ्याम्
āsitābhyām |
आसिताभिः
āsitābhiḥ |
Dative |
आसितायै
āsitāyai |
आसिताभ्याम्
āsitābhyām |
आसिताभ्यः
āsitābhyaḥ |
Ablative |
आसितायाः
āsitāyāḥ |
आसिताभ्याम्
āsitābhyām |
आसिताभ्यः
āsitābhyaḥ |
Genitive |
आसितायाः
āsitāyāḥ |
आसितयोः
āsitayoḥ |
आसितानाम्
āsitānām |
Locative |
आसितायाम्
āsitāyām |
आसितयोः
āsitayoḥ |
आसितासु
āsitāsu |