Singular | Dual | Plural | |
Nominativo |
आसिता
āsitā |
आसिते
āsite |
आसिताः
āsitāḥ |
Vocativo |
आसिते
āsite |
आसिते
āsite |
आसिताः
āsitāḥ |
Acusativo |
आसिताम्
āsitām |
आसिते
āsite |
आसिताः
āsitāḥ |
Instrumental |
आसितया
āsitayā |
आसिताभ्याम्
āsitābhyām |
आसिताभिः
āsitābhiḥ |
Dativo |
आसितायै
āsitāyai |
आसिताभ्याम्
āsitābhyām |
आसिताभ्यः
āsitābhyaḥ |
Ablativo |
आसितायाः
āsitāyāḥ |
आसिताभ्याम्
āsitābhyām |
आसिताभ्यः
āsitābhyaḥ |
Genitivo |
आसितायाः
āsitāyāḥ |
आसितयोः
āsitayoḥ |
आसितानाम्
āsitānām |
Locativo |
आसितायाम्
āsitāyām |
आसितयोः
āsitayoḥ |
आसितासु
āsitāsu |