Sanskrit tools

Sanskrit declension


Declension of आसित āsita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसितम् āsitam
आसिते āsite
आसितानि āsitāni
Vocative आसित āsita
आसिते āsite
आसितानि āsitāni
Accusative आसितम् āsitam
आसिते āsite
आसितानि āsitāni
Instrumental आसितेन āsitena
आसिताभ्याम् āsitābhyām
आसितैः āsitaiḥ
Dative आसिताय āsitāya
आसिताभ्याम् āsitābhyām
आसितेभ्यः āsitebhyaḥ
Ablative आसितात् āsitāt
आसिताभ्याम् āsitābhyām
आसितेभ्यः āsitebhyaḥ
Genitive आसितस्य āsitasya
आसितयोः āsitayoḥ
आसितानाम् āsitānām
Locative आसिते āsite
आसितयोः āsitayoḥ
आसितेषु āsiteṣu