Singular | Dual | Plural | |
Nominativo |
आसितम्
āsitam |
आसिते
āsite |
आसितानि
āsitāni |
Vocativo |
आसित
āsita |
आसिते
āsite |
आसितानि
āsitāni |
Acusativo |
आसितम्
āsitam |
आसिते
āsite |
आसितानि
āsitāni |
Instrumental |
आसितेन
āsitena |
आसिताभ्याम्
āsitābhyām |
आसितैः
āsitaiḥ |
Dativo |
आसिताय
āsitāya |
आसिताभ्याम्
āsitābhyām |
आसितेभ्यः
āsitebhyaḥ |
Ablativo |
आसितात्
āsitāt |
आसिताभ्याम्
āsitābhyām |
आसितेभ्यः
āsitebhyaḥ |
Genitivo |
आसितस्य
āsitasya |
आसितयोः
āsitayoḥ |
आसितानाम्
āsitānām |
Locativo |
आसिते
āsite |
आसितयोः
āsitayoḥ |
आसितेषु
āsiteṣu |